B 196-16 Vārāhīdevārcanavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 196/16
Title: Vārāhīdevārcanavidhi
Dimensions: 30 x 12 cm x 24 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/640
Remarks:
Reel No. B 196-16 Inventory No. 85261
Reel No.: B 196/16
Title Vārāhīdevārcanavidhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper loose
State complete
Size 30.0 x 12.0 cm
Folios 24
Lines per Folio 8
Foliation figures in right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/640
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ || ||
śrī 3 vārāhidevīpūjā || ||
nośiya ||
oṃ hrāṃ ātmata(2)tvāya svāhā ||
oṃ hrīṃ vidyātatvāya svāhā ||
oṃ hrūṃ śivatatvāya svāhā || ||
guru namaskā(3)ra ||
aiṃ 5 akhaṇḍamaṇḍalākāraṃ vyāptaṃ yena carācaraṃ |
tat padaṃ darśitaṃ yena, tasmai(4) śrīguruve namaḥ ||
gurubrahmā guruviṣṇu gurudeva maheśvaraṃ |
gurudeva jagatsarvvaṃ(5) tasmai śrīguruve namaḥ ||
paramagurubhyo namaḥ || parameṣṭhīgurubhyo namaḥ || pamācā(6)ryagurubhyo namaḥ || balisa || padmāsanāya namaḥ || thavake kūrmmāsanāya namaḥ || || (fol. 1v, ll. 1-6)
«Extracts:»
iti śrīśivaśaktisamarasatvaṃ mahā(fol. 18v8)māyāstotraṃ samāptaḥ || ||
End
yajamāna abhiṣeka || laṃkhana hāya || ūkāraṃ vāyuvījaṃ(7)tyādi || ||
ceta || śrīkhaṇḍacandanaṃ divyaṃtyādi || ||
siṃdhara || vīreśvarī mahāvīra(8)tyādi || ||
mohanī || trailokyamohanībhyāṃ ripukuradahanityādi || ||
svāna biya || (fol. 24v1) vārāhī ghoraraktāṅgītyādi || ||
mālakvastā, ceta, sindūra, mohanī, svānaṃ biya || (2)
bali visarjjana yāya || ||
sākṣī thāya || ||
bali bhokaruya || nosiya || || (fols. 24r, ll. 6-24v2)
Colophon
iti vārāhīdevārccanavidhi samāptaḥ || || e ||
śubham astu || || (fol. 24v3 )
Microfilm Details
Reel No. B 196/16
Date of Filming not indicated
Exposures 26
Used Copy Kathmandu
Type of Film positive
Catalogued by KT/RS
Date 20-09-2006
Bibliography